User:B9 hummingbird hovering/Avadhuta Gita

From Wikibooks, open books for an open world
Jump to navigation Jump to search

Avadhūta Gītā
A spontaneous song and philosophical poem attributed to Rishi Dattatreya and reputed to have been transcribed by two of his disciples in Sanskrit according to the Nath tradition. It is a key example of Absolute Non-Dual Philosophy.

atha prathamo'dhyāyaḥ ||
īśvarānugrahādeva puṁsāmadvaitavāsanā |
mahadbhayaparitrāṇādviprāṇāmupajāyate ||1||
yenedaṁ pūritaṁ sarvamātmanaivāatmanātmani |
nirākāraṁ kathaṁ vande hyabhinnaṁ śivamavyayam ||2||
pañcabhūtātmakaṁ viśvaṁ marīcijalasannibham |
kasyāpyaho namaskuryāmahameko nirañjanaḥ ||3||
ātmaiva kevalaṁ sarvaṁ bhedābhedo na vidyate |
asti nāsti kathaṁ brūyāṁ vismayaḥ pratibhāti me ||4||
vedāntasārasarvasvaṁ jñānaṁ vijñānameva ca |
ahamātmā nirākāraḥ sarvavyāpī svabhāvataḥ ||5||
yo vai sarvātmako devo niṣkalo gaganopamaḥ |
svabhāvanirmalaḥ śuddhaḥ sa evāyaṁ na saṁśayaḥ ||6||
ahamevāvyayo'nantaḥ śuddhavijñānavigrahaḥ |
sukhaṁ duḥkhaṁ na jānāmi kathaṁ kasyāpi vartate ||7||
na mānasaṁ karma śubhāśubhaṁ me
na kāyikaṁ karma śubhāśubhaṁ me |
na vācikaṁ karma śubhāśubhaṁ me
jñānāmṛtaṁ śuddhamatīndriyo'ham ||8||
mano vai gaganākāraṁ mano vai sarvatomukham |
mano'tītaṁ manaḥ sarvaṁ na manaḥ paramārthataḥ ||9||
ahamekamidaṁ sarvaṁ vyomātītaṁ nirantaram |
paśyāmi kathamātmānaṁ pratyakśaṁ vā tirohitam ||10||
tvamevamekaṁ hi kathaṁ na budhyase
samaṁ hi sarveṣu vimṛṣṭamavyayam |
sadodito'si tvamakhaṇḍitaḥ prabho
divā ca naktaṁ ca kathaṁ hi manyase ||11||
ātmānaṁ satataṁ viddhi sarvatraikaṁ nirantaram |
ahaṁ dhyātā paraṁ dhyeyamakhaṇḍaṁ khaṇḍyate katham ||12||
na jāto na mṛto'si tvaṁ na te dehaḥ kadācana |
sarvaṁ brahmeti vikhyātaṁ bravīti bahudhā śrutiḥ ||13||
sa bāhyābhyantaro'si tvaṁ śivaḥ sarvatra sarvadā |
itastataḥ kathaṁ bhrāntaḥ pradhāvasi piśācavat ||14||
saṁyogaśca viyogaśca vartate na ca te na me |
na tvaṁ nāhaṁ jagannedaṁ sarvamātmaiva kevalam ||15||
śabdādipañcakasyāsya naivāsi tvaṁ na te punaḥ |
tvameva paramaṁ tattvamataḥ kiṁ paritapyase ||16||
janma mṛtyurna te cittaṁ bandhamokśau śubhāśubhau |
kathaṁ rodiṣi re vatsa nāmarūpaṁ na te na me ||17||
aho citta kathaṁ bhrāntaḥ pradhāvasi piśācavat |
abhinnaṁ paśya cātmānaṁ rāgatyāgātsukhī bhava ||18||
tvameva tattvaṁ hi vikāravarjitaṁ
niṣkampamekaṁ hi vimokśavigraham |
na te ca rāgo hyathavā virāgaḥ
kathaṁ hi santapyasi kāmakāmataḥ ||19||
vadanti śrutayaḥ sarvāḥ nirguṇaṁ śuddhamavyayam |
aśarīraṁ samaṁ tattvaṁ tanmāṁ viddhi na saṁśayaḥ ||20||
sākāramanṛtaṁ viddhi nirākāraṁ nirantaram |
etattattvopadeśena na punarbhavasambhavaḥ ||21||
ekameva samaṁ tattvaṁ vadanti hi vipaścitaḥ |
rāgatyāgātpunaścittamekānekaṁ na vidyate ||22||
anātmarūpaṁ ca kathaṁ samādhi-
rātmasvarūpaṁ ca kathaṁ samādhiḥ |
astīti nāstīti kathaṁ samādhi-
rmokśasvarūpaṁ yadi sarvamekam ||23||
viśuddho'si samaṁ tattvaṁ videhastvamajo'vyayaḥ |
jānāmīha na jānāmītyātmānaṁ manyase katham ||24||
tattvamasyādivākyena svātmā hi pratipāditaḥ |
neti neti śrutirbrūyādanṛtaṁ pāñcabhautikam ||25||
ātmanyevātmanā sarvaṁ tvayā pūrṇaṁ nirantaram |
dhyātā dhyānaṁ na te cittaṁ nirlajjaṁ dhyāyate katham ||26||
śivaṁ na jānāmi kathaṁ vadāmi
śivaṁ na jānāmi kathaṁ bhajāmi |
ahaṁ śivaścetparamārthathatattvaṁ
samasvarūpaṁ gaganopamaṁ ca ||27||
nāhaṁ tattvaṁ samaṁ tattvaṁ kalpanāhetuvarjitam |
grāhyagrāhakanirmuktaṁ svasaṁvedyaṁ kathaṁ bhavet ||28||
anantarūpaṁ na hi vastu kiṁci-
ttattvasvarūpaṁ na hi vastu kiṁcit |
ātmaikarūpaṁ paramārthatattvaṁ
na hiṁsako vāpi na cāpyahiṁsā ||29||
viśuddho'si samaṁ tattvaṁ videhamajamavyayam |
vibhramaṁ kathamātmārthe vibhrānto'haṁ kathaṁ punaḥ ||30||
ghaṭe bhinne ghaṭākāśaṁ sulīnaṁ bhedavarjitam |
śivena manasā śuddho na bhedaḥ pratibhāti me ||31||
na ghaṭo na ghaṭākāśo na jīvo na jīvavigrahaḥ |
kevalaṁ brahma saṁviddhi vedyavedakavarjitam ||32||
sarvatra sarvadā sarvamātmānaṁ satataṁ dhruvam |
sarvaṁ śūnyamaśūnyaṁ ca tanmāṁ viddhi na saṁśayaḥ ||33||
vedā na lokā na surā na yajñā
varṇāśramo naiva kulaṁ na jātiḥ |
na dhūmamārgo na ca dīptimārgo
brahmaikarūpaṁ paramārthatattvam ||34||
vyāpyavyāpakanirmuktaḥ tvamekaḥ saphalaṁ yadi |
pratyakśaṁ cāparokśaṁ ca hyātmānaṁ manyase katham ||35||
advaitaṁ kecidicchanti dvaitamicchanti cāpare |
samaṁ tattvaṁ na vindanti dvaitādvaitavivarjitam ||36||
śvetādivarṇarahitaṁ śabdādiguṇavarjitam |
kathayanti kathaṁ tattvaṁ manovācāmagocaram ||37||
yadā'nṛtamidaṁ sarvaṁ dehādigaganopamam |
tadā hi brahma saṁvetti na te dvaitaparamparā ||38||
pareṇa sahajātmāpi hyabhinnaḥ pratibhāti me |
vyomākāraṁ tathaivaikaṁ dhyātā dhyānaṁ kathaṁ bhavet ||39||
yatkaromi yadaśnāmi yajjuhomi dadāmi yat |
etatsarvaṁ na me kiṁcidviśuddho'hamajo'vyayaḥ ||40||
sarvaṁ jagadviddhi nirākṛtīdaṁ
sarvaṁ jagadviddhi vikārahīnam |
sarvaṁ jagadviddhi viśuddhadehaṁ
sarvaṁ jagadviddhi śivaikarūpam ||41||
tattvaṁ tvaṁ na hi sandehaḥ kiṁ jānāmyathavā punaḥ |
asaṁvedyaṁ svasaṁvedyamātmānaṁ manyase katham ||42||
māyā'māyā kathaṁ tāta chāyā'chāyā na vidyate |
tattvamekamidaṁ sarvaṁ vyomākāraṁ nirañjanam ||43||
ādimadhyāntamukto'haṁ na baddho'haṁ kadācana |
svabhāvanirmalaḥ śuddha iti me niścitā matiḥ ||44||
mahadādi jagatsarvaṁ na kiṁcitpratibhāti me |
brahmaiva kevalaṁ sarvaṁ kathaṁ varṇāśramasthitiḥ ||45||
jānāmi sarvathā sarvamahameko nirantaram |
nirālambamaśūnyaṁ ca śūnyaṁ vyomādipañcakam ||46||
na ṣaṇḍho na pumānna strī na bodho naiva kalpanā |
sānando vā nirānandamātmānaṁ manyase katham ||47||
ṣaḍaṅgayogānna tu naiva śuddhaṁ
manovināśānna tu naiva śuddham |
gurūpadeśānna tu naiva śuddhaṁ
svayaṁ ca tattvaṁ svayameva buddham ||48||
na hi pañcātmako deho videho vartate na hi |
ātmaiva kevalaṁ sarvaṁ turīyaṁ ca trayaṁ katham ||49||
na baddho naiva mukto'haṁ na cāhaṁ brahmaṇaḥ pṛthak |
na kartā na ca bhoktāhaṁ vyāpyavyāpakavarjitaḥ ||50||
yathā jalaṁ jale nyastaṁ salilaṁ bhedavarjitam |
prakṛtiṁ puruṣaṁ tadvadabhinnaṁ pratibhāti me ||51||
yadi nāma na mukto'si na baddho'si kadācana |
sākāraṁ ca nirākāramātmānaṁ manyase katham ||52||
jānāmi te paraṁ rūpaṁ pratyakśaṁ gaganopamam |
yathā paraṁ hi rūpaṁ yanmarīcijalasannibham ||53||
na gururnopadeśaśca na copādhirna me kriyā |
videhaṁ gaganaṁ viddhi viśuddho'haṁ svabhāvataḥ ||54||
viśuddho'sya śarīro'si na te cittaṁ parātparam |
ahaṁ cātmā paraṁ tattvamiti vaktuṁ na lajjase ||55||
kathaṁ rodiṣi re citta hyātmaivātmātmanā bhava |
piba vatsa kalātītamadvaitaṁ paramāmṛtam ||56||
naiva bodho na cābodho na bodhābodha eva ca |
yasyedṛśaḥ sadā bodhaḥ sa bodho nānyathā bhavet ||57||
jñānaṁ na tarko na samādhiyogo
na deśakālau na gurūpadeśaḥ |
svabhāvasaṁvittarahaṁ ca tattva-
mākāśakalpaṁ sahajaṁ dhruvaṁ ca ||58||
na jāto'haṁ mṛto vāpi na me karma śubhāśubham |
viśuddhaṁ nirguṇaṁ brahma bandho muktiḥ kathaṁ mama ||59||
yadi sarvagato devaḥ sthiraḥ pūrṇo nirantaraḥ |
antaraṁ hi na paśyāmi sa bāhyābhyantaraḥ katham ||60||
sphuratyeva jagatkṛtsnamakhaṇḍitanirantaram |
aho māyāmahāmoho dvaitādvaitavikalpanā ||61||
sākāraṁ ca nirākāraṁ neti netīti sarvadā |
bhedābhedavinirmukto vartate kevalaḥ śivaḥ ||62||
na te ca mātā ca pitā ca bandhuḥ
na te ca patnī na sutaśca mitram |
na pakśapātī na vipakśapātaḥ
kathaṁ hi saṁtaptiriyaṁ hi citte ||63||
divā naktaṁ na te cittaṁ udayāstamayau na hi |
videhasya śarīratvaṁ kalpayanti kathaṁ budhāḥ ||64||
nāvibhaktaṁ vibhaktaṁ ca na hi duḥkhasukhādi ca |
na hi sarvamasarvaṁ ca viddhi cātmānamavyayam ||65||
nāhaṁ kartā na bhoktā ca na me karma purā'dhunā |
na me deho videho vā nirmameti mameti kim ||66||
na me rāgādiko doṣo duḥkhaṁ dehādikaṁ na me |
ātmānaṁ viddhi māmekaṁ viśālaṁ gaganopamam ||67||
sakhe manaḥ kiṁ bahujalpitena
sakhe manaḥ sarvamidaṁ vitarkyam |
yatsārabhūtaṁ kathitaṁ mayā te
tvameva tattvaṁ gaganopamo'si ||68||
yena kenāpi bhāvena yatra kutra mṛtā api |
yoginastatra līyante ghaṭākāśamivāmbare ||69||
tīrthe cāntyajagehe vā naṣṭasmṛtirapi tyajan |
samakāle tanuṁ muktaḥ kaivalyavyāpako bhavet ||70||
dharmārthakāmamokśāṁśca dvipadādicarācaram |
manyante yoginaḥ sarvaṁ marīcijalasannibham ||71||
atītānāgataṁ karma vartamānaṁ tathaiva ca |
na karomi na bhuñjāmi iti me niścalā matiḥ ||72||
śūnyāgāre samarasapūta-
stiṣṭhannekaḥ sukhamavadhūtaḥ |
carati hi nagnastyaktvā garvaṁ
vindati kevalamātmani sarvam ||73||
tritayaturīyaṁ nahi nahi yatra
vindati kevalamātmani tatra |
dharmādharmau nahi nahi yatra
baddho muktaḥ kathamiha tatra ||74||
vindati vindati nahi nahi mantraṁ
chandolakśaṇaṁ nahi nahi tantram |
samarasamagno bhāvitapūtaḥ
pralapitametatparamavadhūtaḥ ||75||
sarvaśūnyamaśūnyaṁ ca satyāsatyaṁ na vidyate |
svabhāvabhāvataḥ proktaṁ śāstrasaṁvittipūrvakam ||76||
iti prathamo'dhyāyaḥ ||1||
atha dvitīyo'dhyāyaḥ ||
bālasya vā viṣayabhogaratasya vāpi
mūrkhasya sevakajanasya gṛhasthitasya |
etadguroḥ kimapi naiva na cintanīyaṁ
ratnaṁ kathaṁ tyajati ko'pyaśucau praviṣṭam ||1||
naivātra kāvyaguṇa eva tu cintanīyo
grāhyaḥ paraṁ guṇavatā khalu sāra eva |
sindūracitrarahitā bhuvi rūpaśūnyā
pāraṁ na kiṁ nayati nauriha gantukāmān ||2||
prayatnena vinā yena niścalena calācalam |
grastaṁ svabhāvataḥ śāntaṁ caitanyaṁ gaganopamam ||3||
ayatnāchālayedyastu ekameva carācaram |
sarvagaṁ tatkathaṁ bhinnamadvaitaṁ vartate mama ||4||
ahameva paraṁ yasmātsārātsārataraṁ śivam |
gamāgamavinirmuktaṁ nirvikalpaṁ nirākulam ||5||
sarvāvayavanirmuktaṁ tathāhaṁ tridaśārcitam |
saṁpūrṇatvānna gṛhṇāmi vibhāgaṁ tridaśādikam ||6||
pramādena na sandehaḥ kiṁ kariṣyāmi vṛttimān |
utpadyante vilīyante budbudāśca yathā jale ||7||
mahadādīni bhūtāni samāpyaivaṁ sadaiva hi |
mṛdudravyeṣu tīkśṇeṣu guḍeṣu kaṭukeṣu ca ||8||
kaṭutvaṁ caiva śaityatvaṁ mṛdutvaṁ ca yathā jale |
prakṛtiḥ puruṣastadvadabhinnaṁ pratibhāti me ||9||
sarvākhyārahitaṁ yadyatsūkśmātsūkśmataraṁ param |
manobuddhīndriyātītamakalaṅkaṁ jagatpatim ||10||
īdṛśaṁ sahajaṁ yatra ahaṁ tatra kathaṁ bhavet |
tvameva hi kathaṁ tatra kathaṁ tatra carācaram ||11||
gaganopamaṁ tu yatproktaṁ tadeva gaganopamam |
caitanyaṁ doṣahīnaṁ ca sarvajñaṁ pūrṇameva ca ||12||
pṛthivyāṁ caritaṁ naiva mārutena ca vāhitam |
variṇā pihitaṁ naiva tejomadhye vyavasthitam ||13||
ākāśaṁ tena saṁvyāptaṁ na tadvyāptaṁ ca kenacit |
sa bāhyābhyantaraṁ tiṣṭhatyavacchinnaṁ nirantaram ||14||
sūkśmatvāttadadṛśyatvānnirguṇatvācca yogibhiḥ |
ālambanādi yatproktaṁ kramādālambanaṁ bhavet ||15||
satatā'bhyāsayuktastu nirālambo yadā bhavet |
tallayāllīyate nāntarguṇadoṣavivarjitaḥ ||16||
viṣaviśvasya raudrasya mohamūrcchāpradasya ca |
ekameva vināśāya hyamoghaṁ sahajāmṛtam ||17||
bhāvagamyaṁ nirākāraṁ sākāraṁ dṛṣṭigocaram |
bhāvābhāvavinirmuktamantarālaṁ taducyate ||18||
bāhyabhāvaṁ bhavedviśvamantaḥ prakṛtirucyate |
antarādantaraṁ jñeyaṁ nārikelaphalāmbuvat ||19||
bhrāntijñānaṁ sthitaṁ bāhyaṁ samyagjñānaṁ ca madhyagam |
madhyānmadhyataraṁ jñeyaṁ nārikelaphalāmbuvat ||20||
paurṇamāsyāṁ yathā candra eka evātinirmalaḥ |
tena tatsadṛśaṁ paśyeddvidhādṛṣṭirviparyayaḥ ||21||
anenaiva prakāreṇa buddhibhedo na sarvagaḥ |
dātā ca dhīratāmeti gīyate nāmakoṭibhiḥ ||22||
guruprajñāprasādena mūrkho vā yadi paṇḍitaḥ |
yastu saṁbudhyate tattvaṁ virakto bhavasāgarāt ||23||
rāgadveṣavinirmuktaḥ sarvabhūtahite rataḥ |
dṛḍhabodhaśca dhīraśca sa gacchetparamaṁ padam ||24||
ghaṭe bhinne ghaṭākāśa ākāśe līyate yathā |
dehābhāve tathā yogī svarūpe paramātmani ||25||
ukteyaṁ karmayuktānāṁ matiryānte'pi sā gatiḥ |
na coktā yogayuktānāṁ matiryānte'pi sā gatiḥ ||26||
yā gatiḥ karmayuktānāṁ sā ca vāgindriyādvadet |
yogināṁ yā gatiḥ kvāpi hyakathyā bhavatorjitā ||27||
evaṁ jñātvā tvamuṁ mārgaṁ yogināṁ naiva kalpitam |
vikalpavarjanaṁ teṣāṁ svayaṁ siddhiḥ pravartate ||28||
tīrthe vāntyajagehe vā yatra kutra mṛto'pi vā |
na yogī paśyate garbhaṁ pare brahmaṇi līyate ||29||
sahajamajamacintyaṁ yastu paśyetsvarūpaṁ
ghaṭati yadi yatheṣṭaṁ lipyate naiva doṣaiḥ |
sakṛdapi tadabhāvātkarma kiṁcinnakuryāt
tadapi na ca vibaddhaḥ saṁyamī vā tapasvī ||30||
nirāmayaṁ niṣpratimaṁ nirākṛtiṁ
nirāśrayaṁ nirvapuṣaṁ nirāśiṣam |
nirdvandvanirmohamaluptaśaktikaṁ
tamīśamātmānamupaiti śāśvatam ||31||
vedo na dīkśā na ca muṇḍanakriyā
gururna śiṣyo na ca yantrasampadaḥ |
mudrādikaṁ cāpi na yatra bhāsate
tamīśamātmānamupaiti śāśvatam ||32||
na śāmbhavaṁ śāktikamānavaṁ na vā
piṇḍaṁ ca rūpaṁ ca padādikaṁ na vā |
ārambhaniṣpattighaṭādikaṁ ca no
tamīśamātmānamupaiti śāśvatam ||33||
yasya svarūpātsacarācaraṁ jaga-
dutpadyate tiṣṭhati līyate'pi vā |
payovikārādiva phenabudbudā-
stamīśamātmānamupaiti śāśvatam ||34||
nāsānirodho na ca dṛṣṭirāsanaṁ
bodho'pyabodho'pi na yatra bhāsate |
nāḍīpracāro'pi na yatra kiñci-
ttamīśamātmānamupaiti śāśvatam ||35||
nānātvamekatvamubhatvamanyatā
aṇutvadīrghatvamahattvaśūnyatā |
mānatvameyatvasamatvavarjitaṁ
tamīśamātmānamupaiti śāśvatam ||36||
susaṁyamī vā yadi vā na saṁyamī
susaṁgrahī vā yadi vā na saṁgrahī |
niṣkarmako vā yadi vā sakarmaka-
stamīśamātmānamupaiti śāśvatam || 37||
mano na buddhirna śarīramindriyaṁ
tanmātrabhūtāni na bhūtapañcakam |
ahaṁkṛtiścāpi viyatsvarūpakaṁ
tamīśamātmānamupaiti śāśvatam ||38||
vidhau nirodhe paramātmatāṁ gate
na yoginaścetasi bhedavarjite |
śaucaṁ na vāśaucamaliṅgabhāvanā
sarvaṁ vidheyaṁ yadi vā niṣidhyate || 39||
mano vaco yatra na śaktamīrituṁ
nūnaṁ kathaṁ tatra gurūpadeśatā |
imāṁ kathāmuktavato gurosta-
dyuktasya tattvaṁ hi samaṁ prakāśate ||40||
iti dvitīyo'dhyāyaḥ ||2||
atha tṛtīyo'dhyāyaḥ ||
guṇaviguṇavibhāgo vartate naiva kiñcit
rativirativihīnaṁ nirmalaṁ niṣprapañcam |
guṇaviguṇavihīnaṁ vyāpakaṁ viśvarūpaṁ
kathamahamiha vande vyomarūpaṁ śivaṁ vai ||1||
śvetādivarṇarahito niyataṁ śivaśca
kāryaṁ hi kāraṇamidaṁ hi paraṁ śivaśca |
evaṁ vikalparahito'hamalaṁ śivaśca
svātmānamātmani sumitra kathaṁ namāmi ||2||
nirmūlamūlarahito hi sadodito'haṁ
nirdhūmadhūmarahito hi sadodito'ham |
nirdīpadīparahito hi sadodito'haṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||3||
niṣkāmakāmamiha nāma kathaṁ vadāmi
niḥsaṅgasaṅgamiha nāma kathaṁ vadāmi |
niḥsārasārarahitaṁ ca kathaṁ vadāmi
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||4||
advaitarūpamakhilaṁ hi kathaṁ vadāmi
dvaitasvarūpamakhilaṁ hi kathaṁ vadāmi |
nityaṁ tvanityamakhilaṁ hi kathaṁ vadāmi
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||5||
sthūlaṁ hi no nahi kṛśaṁ na gatāgataṁ hi
ādyantamadhyarahitaṁ na parāparaṁ hi |
satyaṁ vadāmi khalu vai paramārthatattvaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||6||
saṁviddhi sarvakaraṇāni nabhonibhāni
saṁviddhi sarvaviṣayāṁśca nabhonibhāṁśca |
saṁviddhi caikamamalaṁ na hi bandhamuktaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||7||
durbodhabodhagahano na bhavāmi tāta
durlakśyalakśyagahano na bhavāmi tāta |
āsannarūpagahano na bhavāmi tāta
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||8||
niṣkarmadahano jvalano bhavāmi
nirduḥkhaduḥkhadahano jvalano bhavāmi |
nirdehadehadahano jvalano bhavāmi
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||9||
niṣpāpapāpadahano hi hutāśano'haṁ
nirdharmadharmadahano hi hutāśano'ham |
nirbandhabandhadahano hi hutāśano'haṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||10||
nirbhāvabhāvarahito na bhavāmi vatsa
niryogayogarahito na bhavāmi vatsa |
niścittacittarahito na bhavāmi vatsa
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||11||
nirmohamohapadavīti na me vikalpo
niḥśokaśokapadavīti na me vikalpaḥ |
nirlobhalobhapadavīti na me vikalpo
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||12||
saṁsārasantatilatā na ca me kadācit
santoṣasantatisukho na ca me kadācit |
ajñānabandhanamidaṁ na ca me kadācit
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||13||
saṁsārasantatirajo na ca me vikāraḥ
santāpasantatitamo na ca me vikāraḥ |
sattvaṁ svadharmajanakaṁ na ca me vikāro
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||14||
santāpaduḥkhajanako na vidhiḥ kadācit
santāpayogajanitaṁ na manaḥ kadācit |
yasmādahaṅkṛtiriyaṁ na ca me kadācit
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||15||
niṣkampakampanidhanaṁ na vikalpakalpaṁ
svapnaprabodhanidhanaṁ na hitāhitaṁ hi |
niḥsārasāranidhanaṁ na carācaraṁ hi
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||16||
no vedyavedakamidaṁ na ca hetutarkyaṁ
vācāmagocaramidaṁ na mano na buddhiḥ |
evaṁ kathaṁ hi bhavataḥ kathayāmi tattvaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||17||
nirbhinnabhinnarahitaṁ paramārthatattva-
mantarbahirna hi kathaṁ paramārthatattvam |
prāksambhavaṁ na ca rataṁ nahi vastu kiñcit
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||18||
rāgādidoṣarahitaṁ tvahameva tattvaṁ
daivādidoṣarahitaṁ tvahameva tattvam |
saṁsāraśokarahitaṁ tvahameva tattvaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||19||
sthānatrayaṁ yadi ca neti kathaṁ turīyaṁ
kālatrayaṁ yadi ca neti kathaṁ diśaśca |
śāntaṁ padaṁ hi paramaṁ paramārthatattvaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||20||
dīrgho laghuḥ punaritīha name vibhāgo
vistārasaṁkaṭamitīha na me vibhāgaḥ |
koṇaṁ hi vartulamitīha na me vibhāgo
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||21||
mātāpitādi tanayādi na me kadācit
jātaṁ mṛtaṁ na ca mano na ca me kadācit |
nirvyākulaṁ sthiramidaṁ paramārthatattvaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||22||
śuddhaṁ viśuddhamavicāramanantarūpaṁ
nirlepalepamavicāramanantarūpam |
niṣkhaṇḍakhaṇḍamavicāramanantarūpaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||23||
brahmādayaḥ suragaṇāḥ kathamatra santi
svargādayo vasatayaḥ kathamatra santi |
yadyekarūpamamalaṁ paramārthatattvaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||24||
nirneti neti vimalo hi kathaṁ vadāmi
niḥśeṣaśeṣavimalo hi kathaṁ vadāmi |
nirliṅgaliṅgavimalo hi kathaṁ vadāmi
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||25||
niṣkarmakarmaparamaṁ satataṁ karomi
niḥsaṅgasaṅgarahitaṁ paramaṁ vinodam |
nirdehadeharahitaṁ satataṁ vinodaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||26||
māyāprapañcaracanā na ca me vikāraḥ |
kauṭilyadambharacanā na ca me vikāraḥ |
satyānṛteti racanā na ca me vikāro
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||27||
sandhyādikālarahitaṁ na ca me viyogo-
hyantaḥ prabodharahitaṁ badhiro na mūkaḥ |
evaṁ vikalparahitaṁ na ca bhāvaśuddhaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||28||
nirnāthanātharahitaṁ hi nirākulaṁ vai
niścittacittavigataṁ hi nirākulaṁ vai |
saṁviddhi sarvavigataṁ hi nirākualaṁ vai
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||29||
kāntāramandiramidaṁ hi kathaṁ vadāmi
saṁsiddhasaṁśayamidaṁ hi kathaṁ vadāmi |
evaṁ nirantarasamaṁ hi nirākulaṁ vai
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||30||
nirjīvajīvarahitaṁ satataṁ vibhāti
nirbījabījarahitaṁ satataṁ vibhāti |
nirvāṇabandharahitaṁ satataṁ vibhāti
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||31||
sambhūtivarjitamidaṁ satataṁ vibhāti
saṁsāravarjitamidaṁ satataṁ vibhāti |
saṁhāravarjitamiadaṁ satataṁ vibhāti
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||32||
ullekhamātramapi te na ca nāmarūpaṁ
nirbhinnabhinnamapi te na hi vastu kiñcit |
nirlajjamānasa karoṣi kathaṁ viṣādaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||33||
kiṁ nāma rodiṣi sakhe na jarā na mṛtyuḥ
kiṁ nāma rodiṣi sakhe na ca janma duḥkham |
kiṁ nāma rodiṣi sakhe na ca te vikāro
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||34||
kiṁ nāma rodiṣi sakhe na ca te svarūpaṁ
kiṁ nāma rodiṣi sakhe na ca te virūpam |
kiṁ nāma rodiṣi sakhe na ca te vayāṁsi
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||35||
kiṁ nāma rodiṣi sakhe na ca te vayāṁsi
kiṁ nāma rodiṣi sakhe na ca te manāṁsi |
kiṁ nāma rodiṣi sakhe na tavendriyāṇi
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||36||
kiṁ nāma rodiṣi sakhe na ca te'sti kāmaḥ
kiṁ nāma rodiṣi sakhe na ca te pralobhaḥ |
kiṁ nāma rodiṣi sakhe na ca te vimoho
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||37||
aiśvaryamicchasi kathaṁ na ca te dhanāni
aiśvaryamicchasi kathaṁ na ca te hi patnī |
aiśvaryamicchasi kathaṁ na ca te mameti
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||38||
liṅgaprapañcajanuṣī na ca te na me ca
nirlajjamānasamidaṁ ca vibhāti bhinnam |
nirbhedabhedarahitaṁ na ca te na me ca
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||39||
no vāṇumātramapi te hi virāgarūpaṁ
no vāṇumātramapi te hi sarāgarūpam |
no vāṇumātramapi te hi sakāmarūpaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||40||
dhyātā na te hi hṛdaye na ca te samādhi-
rdhyānaṁ na te hi hṛdaye na bahiḥ pradeśaḥ |
dhyeyaṁ na ceti hṛdaye na hi vastu kālo
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||41||
yatsārabhūtamakhilaṁ kathitaṁ mayā te
na tvaṁ na me na mahato na gururna na śiṣyaḥ |
svacchandarūpasahajaṁ paramārthatattvaṁ
jñānāmṛtaṁ samarasaṁ gaganopamo'ham ||42||
kathamiha paramārthaṁ tattvamānandarūpaṁ
kathamiha paramārthaṁ naivamānandarūpam |
kathamiha paramārthaṁ jñānavijñānarūpaṁ
yadi paramahamekaṁ vartate vyomarūpam ||43||
dahanapavanahīnaṁ viddhi vijñānameka-
mavanijalavihīnaṁ viddhi vijñānarūpam |
samagamanavihīnaṁ viddhi vijñānamekaṁ
gaganamiva viśālaṁ viddhi vijñānamekam ||44||
na śūnyarūpaṁ na viśūnyarūpaṁ
na śuddharūpaṁ na viśuddharūpam |
rūpaṁ virūpaṁ na bhavāmi kiñcit
svarūparūpaṁ paramārthatattvam ||45||
muñca muñca hi saṁsāraṁ tyāgaṁ muñca hi sarvathā |
tyāgātyāgaviṣaṁ śuddhamamṛtaṁ sahajaṁ dhruvam ||46||
iti tṛtīyo'dhyāyaḥ ||3||
atha caturtho'dhyāyaḥ ||
nāvāhanaṁ naiva visarjanaṁ vā
puṣpāṇi patrāṇi kathaṁ bhavanti |
dhyānāni mantrāṇi kathaṁ bhavanti
samāsamaṁ caiva śivārcanaṁ ca ||1||
na kevalaṁ bandhavibandhamukto
na kevalaṁ śuddhaviśuddhamuktaḥ |
na kevalaṁ yogaviyogamuktaḥ
sa vai vimukto gaganopamo'ham ||2||
sañjāyate sarvamidaṁ hi tathyaṁ
sañjāyate sarvamidaṁ vitathyam |
evaṁ vikalpo mama naiva jātaḥ
svarūpanirvāṇamanāmayo'ham ||3||
na sāñjanaṁ caiva nirañjanaṁ vā
na cāntaraṁ vāpi nirantaraṁ vā |
antarvibhannaṁ na hi me vibhāti
svarūpanirvāṇamanāmayo'ham ||4||
abodhabodho mama naiva jāto
bodhasvarūpaṁ mama naiva jātam |
nirbodhabodhaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||5||
na dharmayukto na ca pāpayukto
na bandhayukto na ca mokśayuktaḥ |
yuktaṁ tvayuktaṁ na ca me vibhāti
svarūpanirvāṇamanāmayo'ham ||6||
parāparaṁ vā na ca me kadācit
madhyasthabhāvo hi na cārimitram |
hitāhitaṁ cāpi kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||7||
nopāsako naivamupāsyarūpaṁ
na copadeśo na ca me kriyā ca |
saṁvitsvarūpaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||8||
no vyāpakaṁ vyāpyamihāsti kiñcit
na cālayaṁ vāpi nirālayaṁ vā |
aśūnyaśūnyaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||9||
na grāhako grāhyakameva kiñcit
na kāraṇaṁ vā mama naiva kāryam |
acintyacintyaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||10||
na bhedakaṁ vāpi na caiva bhedyaṁ
na vedakaṁ vā mama naiva vedyam |
gatāgataṁ tāta kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||11||
na cāsti deho na ca me videho
buddirmano me na hi cendriyāṇi |
rāgo virāgaśca kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||12||
ullekhamātraṁ na hi bhinnamuccai-
rullekhamātraṁ na tirohitaṁ vai |
samāsamaṁ mitra kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||13||
jitendriyo'haṁ tvajitendriyo vā
na saṁyamo me niyamo na jātaḥ |
jayājayau mitra kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||14||
amūrtamūrtirna ca me kadāci-
dādyantamadhyaṁ na ca me kadācit |
balābalaṁ mitra kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||15||
mṛtāmṛtaṁ vāpi viṣāviṣaṁ ca
sañjāyate tāta na me kadācit |
aśuddhaśuddhaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||16||
svapnaḥ prabodho na ca yogamudrā
naktaṁ divā vāpi na me kadācit |
aturyaturyaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||17||
saṁviddhi māṁ sarvavisarvamuktaṁ
māyā vimāyā na ca me kadācit |
sandhyādikaṁ karma kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||18||
saṁviddhi māṁ sarvasamādhiyuktaṁ
saṁviddhi māṁ lakśyavilakśyamuktam |
yogaṁ viyogaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||19||
mūrkho'pi nāhaṁ na ca paṇḍito'haṁ
maunaṁ vimaunaṁ na ca me kadācit |
tarkaṁ vitarkaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||20||
pitā ca mātā ca kulaṁ na jāti-
rjanmādi mṛtyurna ca me kadācit |
snehaṁ vimohaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||21||
astaṁ gato naiva sadodito'haṁ
tejovitejo na ca me kadācit |
sandhyādikaṁ karma kathaṁ vadāmi
svarūpanirvāṇamanāmayo'ham ||22||
asaṁśayaṁ viddhi nirākulaṁ māṁ
asaṁśayaṁ viddhi nirantaraṁ mām |
asaṁśayaṁ viddhi nirañjanaṁ māṁ
svarūpanirvāṇamanāmayo'ham ||23||
dhyānāni sarvāṇi parityajanti
śubhāśubhaṁ karma parityajanti |
tyāgāmṛtaṁ tāta pibanti dhīrāḥ
svarūpanirvāṇamanāmayo'ham ||24||
vindati vindati na hi na hi yatra
chandolakśaṇaṁ na hi na hi tatra |
samarasamagno bhāvitapūtaḥ
pralapati tattvaṁ paramavadhūtaḥ ||25||
iti caturtho'dhyāyaḥ ||4||
atha pañcamodhyāyaḥ ||
om iti gaditaṁ gaganasamaṁ tat
na parāparasāravicāra iti |
avilāsavilāsanirākaraṇaṁ
kathamakśarabindusamuccaraṇam ||1||
iti tattvamasiprabhṛtiśrutibhiḥ
pratipāditamātmani tattvamasi |
tvamupādhivivarjitasarvasamaṁ
kimu rodiṣi mānasi sarvasamam ||2||
adhaūrdhvavivarjitasarvasamaṁ
bahirantaravarjitasarvasamam |
yadi caikavivarjitasarvasamaṁ
kimu rodiṣi mānasi sarvasamam ||3||
na hi kalpitakalpavicāra iti
na hi kāraṇakāryavicāra iti |
padasandhivivarjitasarvasamaṁ
kimu rodiṣi mānasi sarvasamam ||4||
na hi bodhavibodhasamādhiriti
na hi deśavideśasamādhiriti |
na hi kālavikālasamādhiriti
kimu rodiṣi mānasi sarvasamam ||5||
na hi kumbhanabho na hi kumbha iti
na hi jīvavapurna hi jīva iti |
na hi kāraṇakāryavibhāga iti
kimu rodiṣi mānasi sarvasamam ||6||
iha sarvanirantaramokśapadaṁ
laghudīrghavicāravihīna iti |
na hi vartulakoṇavibhāga iti
kimu rodiṣi mānasi sarvasamam ||7||
iha śūnyaviśūnyavihīna iti
iha śuddhaviśuddhavihīna iti |
iha sarvavisarvavihīna iti
kimu rodiṣi mānasi sarvasamam ||8||
na hi bhinnavibhinnavicāra iti
bahirantarasandhivicāra iti |
arimitravivarjitasarvasamaṁ
kimu rodiṣi mānasi sarvasamam ||9||
na hi śiṣyaviśiṣyasvarūpaiti
na carācarabhedavicāra iti |
iha sarvanirantaramokśapadaṁ
kimu rodiṣi mānasi sarvasamam ||10||
nanu rūpavirūpavihīna iti
nanu bhinnavibhinnavihīna iti |
nanu sargavisargavihīna iti
kimu rodiṣi mānasi sarvasamam ||11||
na guṇāguṇapāśanibandha iti
mṛtajīvanakarma karomi katham |
iti śuddhanirañjanasarvasamaṁ
kimu rodiṣi mānasi sarvasamam ||12||
iha bhāvavibhāvavihīna iti
iha kāmavikāmavihīna iti |
iha bodhatamaṁ khalu mokśasamaṁ
kimu rodiṣi mānasi sarvasamam ||13||
iha tattvanirantaratattvamiti
na hi sandhivisandhivihīna iti |
yadi sarvavivarjitasarvasamaṁ
kimu rodiṣi mānasi sarvasamam ||14||
aniketakuṭī parivārasamaṁ
ihasaṅgavisaṅgavihīnaparam |
iha bodhavibodhavihīnaparaṁ
kimu rodiṣi mānasi sarvasamam ||15||
avikāravikāramasatyamiti
avilakśavilakśamasatyamiti |
yadi kevalamātmani satyamiti
kimu rodiṣi mānasi sarvasamam ||16||
iha sarvasamaṁ khalu jīva iti
iha sarvanirantarajīva iti |
iha kevalaniścalajīva iti
kimu rodiṣi mānasi sarvasamam ||17||
avivekavivekamabodha iti
avikalpavikalpamabodha iti |
yadi caikanirantarabodha iti
kimu rodiṣi mānasi sarvasamam ||18||
na hi mokśapadaṁ na hi bandhapadaṁ
na hi puṇyapadaṁ na hi pāpapadam |
na hi pūrṇapadaṁ na hi riktapadaṁ
kimu rodiṣi mānasi sarvasamam ||19||
yadi varṇavivarṇavihīnasamaṁ
yadi kāraṇakāryavihīnasamam |
yadibhedavibhedavihīnasamaṁ
kimu rodiṣi mānasi sarvasamam ||20||
iha sarvanirantarasarvacite
iha kevalaniścalasarvacite |
dvipadādivivarjitasarvacite
kimu rodiṣi mānasi sarvasamam ||21||
atisarvanirantarasarvagataṁ
atinirmalaniścalasarvagatam |
dinarātrivivarjitasarvagataṁ
kimu rodiṣi mānasi sarvasamam ||22||
na hi bandhavibandhasamāgamanaṁ
na hi yogaviyogasamāgamanam |
na hi tarkavitarkasamāgamanaṁ
kimu rodiṣi mānasi sarvasamam ||23||
iha kālavikālanirākaraṇaṁ
aṇumātrakṛśānunirākaraṇam |
na hi kevalasatyanirākaraṇaṁ
kimu rodiṣi mānasi sarvasamam ||24||
iha dehavidehavihīna iti
nanu svapnasuṣuptivihīnaparam |
abhidhānavidhānavihīnaparaṁ
kimu rodiṣi mānasi sarvasamam ||25||
gaganopamaśuddhaviśālasamaṁ
atisarvavivarjitasarvasamam |
gatasāravisāravikārasamaṁ
kimu rodiṣi mānasi sarvasamam ||26||
iha dharmavidharmavirāgatara-
miha vastuvivastuvirāgataram |
iha kāmavikāmavirāgataraṁ
kimu rodiṣi mānasi sarvasamam ||27||
sukhaduḥkhavivarjitasarvasama-
miha śokaviśokavihīnaparam |
guruśiṣyavivarjitatattvaparaṁ
kimu rodiṣi mānasi sarvasamam ||28||
na kilāṅkurasāravisāra iti
na calācalasāmyavisāmyamiti |
avicāravicāravihīnamiti
kimu rodiṣi mānasi sarvasamam ||29||
iha sārasamuccayasāramiti |
kathitaṁ nijabhāvavibheda iti |
viṣaye karaṇatvamasatyamiti
kimu rodiṣi mānasi sarvasamam ||30||
bahudhā śrutayaḥ pravadanti yato
viyadādiridaṁ mṛgatoyasamam |
yadi caikanirantarasarvasamaṁ
kimu rodiṣi mānasi sarvasamam ||31||
vindati vindati na hi na hi yatra
chandolakśaṇaṁ na hi na hi tatra |
samarasamagno bhāvitapūtaḥ
pralapati tattvaṁ paramavadhūtaḥ ||32||
iti pañcamo'dhyāyaḥ ||5||
atha ṣaṣṭhamo'dhyāyaḥ ||
bahudhā śrutayaḥ pravadanti vayaṁ
viyadādiridaṁ mṛgatoyasamam |
yadi caikanirantarasarvaśiva-
mupameyamathohyupamā ca katham ||1||
avibhaktivibhaktivihīnaparaṁ
nanu kāryavikāryavihīnaparam |
yadi caikanirantarasarvaśivaṁ
yajanaṁ ca kathaṁ tapanaṁ ca katham ||2||
mana eva nirantarasarvagataṁ
hyaviśālaviśālavihīnaparam |
mana eva nirantarasarvaśivaṁ
manasāpi kathaṁ vacasā ca katham ||3||
dinarātrivibhedanirākaraṇa-
muditānuditasya nirākaraṇam |
yadi caikanirantarasarvaśivaṁ
ravicandramasau jvalanaśca katham ||4||
gatakāmavikāmavibheda iti
gataceṣṭaviceṣṭavibheda iti |
yadi caikanirantarasarvaśivaṁ
bahirantarabhinnamatiśca katham ||5||
yadi sāravisāravihīna iti
yadi śūnyaviśūnyavihīna iti |
yadi caikanirantarasarvaśivaṁ
prathamaṁ ca kathaṁ caramaṁ ca katham ||6||
yadibhedavibhedanirākaraṇaṁ
yadi vedakavedyanirākaraṇam |
yadi caikanirantarasarvaśivaṁ
tṛtīyaṁ ca kathaṁ turīyaṁ ca katham ||7||
gaditāviditaṁ na hi satyamiti
viditāviditaṁ nahi satyamiti |
yadi caikanirantarasarvaśivaṁ
viṣayendriyabuddhimanāṁsi katham ||8||
gaganaṁ pavano na hi satyamiti
dharaṇī dahano na hi satyamiti |
yadi caikanirantarasarvaśivaṁ
jaladaśca kathaṁ salilaṁ ca katham ||9||
yadi kalpitalokanirākaraṇaṁ
yadi kalpitadevanirākaraṇam |
yadi caikanirantarasarvaśivaṁ
guṇadoṣavicāramatiśca katham ||10||
maraṇāmaraṇaṁ hi nirākaraṇaṁ
karaṇākaraṇaṁ hi nirākaraṇam |
yadi caikanirantarasarvaśivaṁ
gamanāgamanaṁ hi kathaṁ vadati ||11||
prakṛtiḥ puruṣo na hi bheda iti
na hi kāraṇakāryavibheda iti |
yadi caikanirantarasarvaśivaṁ
puruṣāpuruṣaṁ ca kathaṁ vadati ||12||
tṛtīyaṁ na hi duḥkhasamāgamanaṁ
na guṇāddvitīyasya samāgamanam |
yadi caikanirantarasarvaśivaṁ
sthaviraśca yuvā ca śiśuśca katham ||13||
nanu āśramavarṇavihīnaparaṁ
nanu kāraṇakartṛvihīnaparam |
yadi caikanirantarasarvaśiva-
mavinaṣṭavinaṣṭamatiśca katham ||14||
grasitāgrasitaṁ ca vitathyamiti
janitājanitaṁ ca vitathyamiti |
yadi caikanirantarasarvaśiva-
mavināśi vināśi kathaṁ hi bhavet ||15||
puruṣāpuruṣasya vinaṣṭamiti
vanitāvanitasya vinaṣṭamiti |
yadi caikanirantarasarvaśiva-
mavinodavinodamatiśca katham ||16||
yadi mohaviṣādavihīnaparo
yadi saṁśayaśokavihīnaparaḥ |
yadi caikanirantarasarvaśiva-
mahameti mameti kathaṁ ca punaḥ ||17||
nanu dharmavidharmavināśa iti
nanu bandhavibandhavināśa iti |
yadi caikanirantarasarvaśivaṁ-
mihaduḥkhaviduḥkhamatiśca katham ||18||
na hi yājñikayajñavibhāga iti
na hutāśanavastuvibhāga iti |
yadi caikanirantarasarvaśivaṁ
vada karmaphalāni bhavanti katham ||19||
nanu śokaviśokavimukta iti
nanu darpavidarpavimukta iti |
yadi caikanirantarasarvaśivaṁ
nanu rāgavirāgamatiśca katham ||20||
na hi mohavimohavikāra iti
na hi lobhavilobhavikāra iti |
yadi caikanirantarasarvaśivaṁ
hyavivekavivekamatiśca katham ||21||
tvamahaṁ na hi hanta kadācidapi
kulajātivicāramasatyamiti |
ahameva śivaḥ paramārtha iti
abhivādanamatra karomi katham ||22||
guruśiṣyavicāraviśīrṇa iti
upadeśavicāraviśīrṇa iti |
ahameva śivaḥ paramārtha iti
abhivādanamatra karomi katham ||23||
na hi kalpitadehavibhāga iti
na hi kalpitalokavibhāga iti |
ahameva śivaḥ paramārtha iti
abhivādanamatra karomi katham ||24||
sarajo virajo na kadācidapi
nanu nirmalaniścalaśuddha iti |
ahameva śivaḥ paramārtha iti
abhivādanamatra karomi katham ||25||
na hi dehavidehavikalpa iti
anṛtaṁ caritaṁ na hi satyamiti |
ahameva śivaḥ paramārtha iti
abhivādanamatra karomi katham ||26||
vindati vindati na hi na hi yatra
chandolakśaṇaṁ na hi na hi tatra |
samarasamagno bhāvitapūtaḥ
pralapati tattvaṁ paramavadhūtaḥ ||27||
iti ṣaṣṭhamo'dhyāyaḥ ||6||
atha saptamo'dhyāyaḥ ||
rathyākarpaṭaviracitakanthaḥ
puṇyāpuṇyavivarjitapanthaḥ |
śūnyāgāre tiṣṭhati nagno
śuddhanirañjanasamarasamagnaḥ ||1||
lakśyālakśyavivarjitalakśyo
yuktāyuktavivarjitadakśaḥ |
kevalatattvanirañjanapūto
vādavivādaḥ kathamavadhūtaḥ ||2||
āśāpāśavibandhanamuktāḥ
śaucācāravivarjitayuktāḥ |
evaṁ sarvavivarjitaśānta-
stattvaṁ śuddhanirañjanavantaḥ ||3||
kathamiha dehavidehavicāraḥ
kathamiha rāgavirāgavicāraḥ |
nirmalaniścalagaganākāraṁ
svayamiha tattvaṁ sahajākāram ||4||
kathamiha tattvaṁ vindati yatra
rūpamarūpaṁ kathamiha tatra |
gaganākāraḥ paramo yatra
viṣayīkaraṇaṁ kathamiha tatra ||5||
gaganākāranirantarahaṁsa-
stattvaviśuddhanirañjanahaṁsaḥ |
evaṁ kathamiha bhinnavibhinnaṁ
bandhavibandhavikāravibhinnam ||6||
kevalatattvanirantarasarvaṁ
yogaviyogau kathamiha garvam |
evaṁ paramanirantarasarva-
mevaṁ kathamiha sāravisāram ||7||
kevalatattvanirañjanasarvaṁ
gaganākāranirantaraśuddham |
evaṁ kathamiha saṅgavisaṅgaṁ
satyaṁ kathamiha raṅgaviraṅgam ||8||
yogaviyogai rahito yogī
bhogavibhogai rahito bhogī |
evaṁ carati hi mandaṁ mandaṁ
manasā kalpitasahajānandam ||9||
bodhavibodhaiḥ satataṁ yukto
dvaitādvaitaiḥ kathamiha muktaḥ |
sahajo virajaḥ kathamiha yogī
śuddhanirañjanasamarasabhogī ||10||
bhagnābhagnavivarjitabhagno
lagnālagnavivarjitalagnaḥ |
evaṁ kathamiha sāravisāraḥ
samarasatattvaṁ gaganākāraḥ ||11||
satataṁ sarvavivarjitayuktaḥ
sarvaṁ tattvavivarjitamuktaḥ |
evaṁ kathamiha jīvitamaraṇaṁ
dhyānādhyānaiḥ kathamiha karaṇam ||12||
indrajālamidaṁ sarvaṁ yathā marumarīcikā |
akhaṇḍitamanākāro vartate kevalaḥ śivaḥ ||13||
dharmādau mokśaparyantaṁ nirīhāḥ sarvathā vayam |
kathaṁ rāgavirāgaiśca kalpayanti vipaścitaḥ ||14||
vindati vindati na hi na hi yatra
chandolakśaṇaṁ na hi na hi tatra |
samarasamagno bhāvitapūtaḥ
pralapati tattvaṁ paramavadhūtaḥ ||15||
iti saptamo'dhyāyaḥ ||7||
atha aṣṭamo'dhyāyaḥ ||
tvadyātrayā vyāpakatā hatā te
dhyānena cetaḥparatā hatā te |
stutyā mayā vākparatā hatā te
kśamasva nityaṁ trividhāparādhān ||1||
kāmairahatadhīrdānto mṛduḥ śucirakiñcanaḥ |
anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ ||2||
apramatto gabhīrātmā dhṛtimān jitaṣaḍguṇaḥ |
amānī mānadaḥ kalpo maitraḥ kāruṇikaḥ kaviḥ ||3||
kṛpālurakṛtadrohastitikśuḥ sarvadehinām |
satyasāro'navadyātmā samaḥ sarvopakārakaḥ ||4||
avadhūtalakśaṇaṁ varṇairjñātavyaṁ bhagavattamaiḥ |
vedavarṇārthatattvajñairvedavedāntavādibhiḥ ||5||
āśāpāśavinirmukta ādimadhyāntanirmalaḥ |
ānande vartate nityamakāraṁ tasya lakśaṇam ||6||
vāsanā varjitā yena vaktavyaṁ ca nirāmayam |
vartamāneṣu varteta vakāraṁ tasya lakśaṇam ||7||
dhūlidhūsaragātrāṇi dhūtacitto nirāmayaḥ |
dhāraṇādhyānanirmukto dhūkārastasya lakśaṇam ||8||
tattvacintā dhṛtā yena cintāceṣṭāvivarjitaḥ |
tamo'haṁkāranirmuktastakārastasya lakśaṇam ||9||
dattātreyāvadhūtena nirmitānandarūpiṇā |
ye paṭhanti ca śṛṇvanti teṣāṁ naiva punarbhavaḥ ||10||
iti aṣṭamo'dhyāyaḥ ||8||
iti avadhūtagītā samāptā ||

A note on the text[edit | edit source]

This diacritical romanized transcription of the Sanskrit text of the Avadhuta Gita was yielded through the iteration of a version of the Avadhuta Gita encoded in ITRANS 5.2 by Sunder Hattangadi (sunderh@hotmail.com), version dated September 13, 2000. The ITRANS version was converted from ITRANS into its present form with the Itranslator 2003 (version 2.5.0.0) which functioned through the facility of the application WINE (version 1.1.35) within the operating system Ubuntu (version 9.10) (Karmic Koala), a Linux distribution. For all those involved in these applications, Sunder Hattangadi, Dattatreya and his disciples and particularly the Itranslater 2003, for whom I thank the Omkarananda Ashram Himalayas Rishikesh (India), I render my humble obeisances. In so doing I am only bowing to my Self. I will work on this project further at Wikisource: [1]