Sanskrit/Vocabulary nouns

From Wikibooks, open books for an open world
Jump to navigation Jump to search

Nouns in Sanskrit have three numbers (singular, dual and plural) and one of three genders(masculine, feminine and neuter).

They also have eight cases: nominative, vocative, accusative, instrumental, dative, ablative, genitive, and locative.

अकारान्तः पुंलिङ्ग: कूप शब्दः[edit | edit source]

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा कूपः कूपौ कूपाः
द्वितीया कूपम् कूपौ कूपान्
तृतीया कूपेन कूपाभ्याम् कूपैः
चतुर्थी कूपाय कूपाभ्याम् कूपेभ्यः
पञ्चमी कूपात् कूपाभ्याम् कूपेभ्यः
षष्ठी कूपस्य कूपयोः कूपानाम्
सप्तमी कूपे कूपयोः कूपेषु:
सम्बोधन हे कूप हे कूपौ हे कूपाः